9. अधोलिखितानि वाक्यानि घटनाक्रमानुसारं संयोज्य पुनः लिखत-
(i) तेन वित्तेन तत्पुत्रं महाविद्यालये प्रवेशं दापयितुं सफलः जातः ।
(ii) तत्र निवसन् अध्ययने संलग्नः समभूत्।
(iii) पिता पुत्रं द्रष्टुं प्रस्थितः।
(iv) कश्चन निर्धनः जनः वित्तमुपार्जितवान्
(1) सः बसयानं विहाय पदातिरेव प्राचलत्।
(vi) एकदा तस्य पुत्रः रुग्णः अभवत्।
(vii) तत् तनयः छात्रावासे वसति स्म।
(viii) पुत्रस्य रुग्णतामाकर्ण्य सः व्याकुलः सजातः ।​