Answer :

khanna
तरुः उन्नतः पादपः अस्ति। तरूणाम् रूक्षम् काष्ठकाण्डमस्ति।अनेके तरवः फलानि ददति। अनेकवृक्षाणाम् सङ्घः अरण्यम् इति कथ्यते। तरूणाम् पत्राणि CO2 जलम् च उपयुज्य O2 शर्करां च रचयन्ति। तरवः जनेभ्यः छायां यच्छन्ति।उक्तञ्च "छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे। फलान्यपि परार्थाय वृक्षाः सत्पुरुषाः इव॥"

Answer:

वृक्षाः अस्माकं स्वभावस्य सन्तुलनं धारयन्ति। वयं वृक्षेभ्यः काष्ठं प्राप्नुमः, येभ्यः वयं खिडकयः, द्वारं, फर्निचरम् इत्यादीनि निर्मामः। वृक्षेभ्यः काष्ठानि अपि इन्धनरूपेण उपयुज्यन्ते । वृक्षाः वनस्पतयः च पक्षिभ्यः वरं भवन्ति, पक्षिणः शाखासु नीडं कुर्वन्ति।

Explanation:

वृक्षाः प्रकृतेः सन्तुलनं धारयन्ति ।

एतेभ्यः वयं काष्ठं फलं इन्धनं च प्राप्नुमः।

वृक्षाः वायुस्य शुद्धीकरणे सहायकाः भवन्ति ।

वृक्षाः भूमिं उर्वरं कुर्वन्ति।

ते पृथिव्याः तापस्य उदयं निवारयन्ति ।

पक्षिणः वृक्षेषु नीडं कुर्वन्ति।

वृक्षाः प्रकृतेः सन्तुलनं धारयन्ति । यत्र वृक्षाः रोप्यन्ते तत्र जलप्रलयभूकम्पयोः समस्याः न्यूनाः उत्पद्यन्ते । वृक्षाः पृथिव्यां शीतलतां ददति, ओजोनस्तरस्य रक्षणं च कुर्वन्ति । वृक्षाः प्रदूषणं न्यूनीकुर्वन्ति तथा च पर्यावरणं स्वच्छं भवति, अतः एव वयं सर्वे प्राकृतिकस्थानं गत्वा पिकनिकं कर्तुं रोचयामः।

Other Questions