Answer :

सत्य मेरी माता है, ज्ञान मेरा पिता
यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते |

यथा भूमिस्तथा तोयं, यथा बीजं तथाऽङ्कुरः ।
यथा देशस्तथा भाषा, यथा राजा तथा प्रजा ॥
पिता पुत्रे स्निह्यति /
पितरि भक्तिं कुरु 

hope it helped! if it heelped mark it as the best!

सत्य मेरी माता है, ज्ञान मेरा पिता

यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते |

यथा भूमिस्तथा तोयं, यथा बीजं तथाऽङ्कुरः ।

यथा देशस्तथा भाषा, यथा राजा तथा प्रजा ॥

पिता पुत्रे स्निह्यति /

पितरि भक्तिं कुरु

Other Questions