प्रश्न. २. भवान् निपुणः भवतः मित्रम् अथर्वः चलभाषियन्त्रस्य प्रयोगम् अत्यधिकं करोति । अस्य दुष्परिणामान् ज्ञापयता लिखिते पत्रे रिक्तस्थानानि पूरयित्वा पत्रं च पुनः उत्तरपुस्तिकायां लिखतु ।​

Answer :

Answer:

92, विज्ञान विहार:

नवदिल्लीतः

दिनाङ्कः ...............

प्रिय मित्र (i) ................ !

सप्रेम नमोनमः।

अत्र कुशलं (ii) .................। अधुना अहम् (iii) ............... यत् भवान् अत्यधिकं चलभाषियन्त्रे (iv) ................ एव दृश्यते। एतत् न उचितम्। अनेन तु (v) ................ हानिः भवति। कक्षायाः पश्चात् अस्य (vi) ................ अति न्यूनः भवितव्यः। अस्य अतिप्रयोगः स्वस्थाय नोचितं वर्तते। (vii) .............. दृष्टि कृते तु इदं शत्रुः इव। अहं मन्ये अधुना (viii) ................ अस्य प्रयोगम् आवश्यकतानुसारम् एव करिष्यसि, स्वाध्ययनं प्रति च सचेष्टः भविष्यसि।

(ix) ............... प्रति सादर प्रणामाः।

भवदीयं (x) ................

निपुण:

मञ्जूषा :-

[सक्रियः, त्वम्, मातापितरौ, अनुभवामि, मित्रम्, प्रयोगः, तत्रास्तु, अथर्व, अमूल्यसमयस्य, नेत्राणाम्।]

Other Questions