निर्देशानुसारम् उत्तरत-

(i) 'अप्रसिद्धः' अस्य किं विलोमपदम् अत्र प्रयुक्तम् ?
(क) प्रसिद्धः।
(ख) प्रसिद्धम्। (ग) प्रसिद्धाम्। (घ) प्रसिद्धेन।

(II) 'अशोकः बिन्दुसारस्य च पुत्रः आसीत्' अस्मिन् वाक्ये किम् अव्ययपदम् प्रयुक्तम् ?
(क) बिन्दुसारस्य।
(ख) पुत्रः। (ग) अशोकः। (घ) मौर्यवंशस्य।

(iii) 'अभवत्' इति क्रियापदस्य किं कर्तृपदम् अत्र प्रयुक्तम् ?
(क) पितुः।
(ख) सः।
(ग) भारतस्य। (घ) अभवत्।
(iv) 'ततः' इति अर्थे किम् अव्ययपदम् अत्र प्रयुक्तम् ?
(क) अन्तरा ।
(ख) अन्तरेण।
(ग) अनन्तरम्। (घ) अन्नम्।​

Answer :

[tex] \huge{ \color{lime}{ \boxed{ \red{ \boxed{ \blue{ \underline{ \color{aqua}{ \underline{ \mathfrak{ \fcolorbox{purple}{pink}{ \color{black}{λɳʂwξr}}}}}}}}}}}}[/tex]

(i) 'अप्रसिद्धः' अस्य किं विलोमपदम् अत्र प्रयुक्तम् ?

- (क) प्रसिद्धः।

(ii) 'अशोकः बिन्दुसारस्य च पुत्रः आसीत्' अस्मिन् वाक्ये किम् अव्ययपदम् प्रयुक्तम् ?

- (ख) पुत्रः।

(iii) 'अभवत्' इति क्रियापदस्य किं कर्तृपदम् अत्र प्रयुक्तम् ?

- (ख) सः।

(iv) 'ततः' इति अर्थे किम् अव्ययपदम् अत्र प्रयुक्तम् ?

- (ग) अनन्तरम्।

BRO I THINK IT HELPFUL TO YOU

Other Questions