Answer :

Answer:

उभयतः - मार्गं उभयतः वृक्षाः सन्ति।

परितः - गृहं परितः उद्यानं अस्ति।

सर्वतः - ग्रामं सर्वतः जनाः सन्ति।

प्रति - दरिद्रं प्रति दयां कुरु।

निकषा - ग्रामं निकषा विद्यालयः अस्ति।

सह - रामेण सह सीता बनम् अगच्छत्।

बिना - जलं बिना जीवनं नास्ति।

Other Questions