Answer :

Answer:

जलचक्रस्य विवरणम्

जलचक्रं पृथिव्यां जलस्य सततं प्रवर्तनं वर्तते। एतत् चक्रं मुख्यतया चत्वारः चरणाः अस्ति: वाष्पीकरणम्, संवहनम्, वर्षणम्, तथा सञ्चयनम्।

प्रथमं, वाष्पीकरणम् (Evaporation) भवति यदा सूर्यस्य ऊष्मणः कारणेन सागरात्, नदीभ्यः, तालभ्यः च जलं वाष्पं रूपेण आकाशं गच्छति। एषः वाष्पः वायुमण्डले मिलति।

द्वितीयं चरणं संवहनम् (Condensation) अस्ति। यदा वाष्पः शीतले वायुमण्डले आगच्छति तदा सः जलबिन्दूनि रूपेण परिवर्तते। एषः प्रक्रिया संवहनम् इत्युच्यते। जलबिन्दूनां समूहः मेघः भवति।

तृतीयं चरणं वर्षणम् (Precipitation) अस्ति। यदा मेघः अत्यधिकः भारं प्राप्नोति तदा जलं पृथिव्यां पतति। एषः जलधारावस्था वर्षा, हिमवृष्टिः, तुषारावृष्टिः वा भवितुं शक्नोति।

चतुर्थं सञ्चयनं (Collection) अस्ति। यदा वर्षा जलं भूमौ पतति तदा सः पुनः नदीषु, तालेषु, सागरेषु च सञ्चयते। ततः पुनः वाष्पीकरणं प्रारभते, एवं चक्रं सततं प्रवर्तते।

एवं जलचक्रं प्राकृतं प्रक्रियायाः महत्वपूर्णं अङ्गं अस्ति, यत् पृथिव्यां जलस्य सततं पूर्तिं सुनिश्चितं करोति।

Other Questions