Answer :

Answer:वसन्तः ऋतुः हिमसमयस्यान्ते प्रारम्भते। तस्यां ऋतौ प्रकाशमानस्य भूमेः सफलतां प्रददाति। वसन्ते फलानि फलयन्ति, पुष्पाणि पुष्पयन्ति, वृक्षाः फलमानयन्ति। नवजीवनं भूमेः समृद्धिं प्रददाति। ऋतुः एषः वसन्तः सर्वेषां जीवानां प्रेयस्यः भवति।

वसन्तस्य प्रारम्भे सर्वं ह्रदयं विस्मयेन पूर्णं भवति। तस्यां काव्यकलासु यावनीयाः बहवः प्रदर्शिताः भवन्ति। चक्रिका क्रीडन्ति, मधुराणि संगीतानि स्रवन्ति, वृक्षाः फलानि भजन्ति। वसन्तस्य सौन्दर्यं जीवानां हृदयेषु निष्ठां जायते।

Explanation:

Other Questions